Declension table of ?śaktiprakarṣā

Deva

FeminineSingularDualPlural
Nominativeśaktiprakarṣā śaktiprakarṣe śaktiprakarṣāḥ
Vocativeśaktiprakarṣe śaktiprakarṣe śaktiprakarṣāḥ
Accusativeśaktiprakarṣām śaktiprakarṣe śaktiprakarṣāḥ
Instrumentalśaktiprakarṣayā śaktiprakarṣābhyām śaktiprakarṣābhiḥ
Dativeśaktiprakarṣāyai śaktiprakarṣābhyām śaktiprakarṣābhyaḥ
Ablativeśaktiprakarṣāyāḥ śaktiprakarṣābhyām śaktiprakarṣābhyaḥ
Genitiveśaktiprakarṣāyāḥ śaktiprakarṣayoḥ śaktiprakarṣāṇām
Locativeśaktiprakarṣāyām śaktiprakarṣayoḥ śaktiprakarṣāsu

Adverb -śaktiprakarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria