Declension table of ?śaktiprakarṣa

Deva

NeuterSingularDualPlural
Nominativeśaktiprakarṣam śaktiprakarṣe śaktiprakarṣāṇi
Vocativeśaktiprakarṣa śaktiprakarṣe śaktiprakarṣāṇi
Accusativeśaktiprakarṣam śaktiprakarṣe śaktiprakarṣāṇi
Instrumentalśaktiprakarṣeṇa śaktiprakarṣābhyām śaktiprakarṣaiḥ
Dativeśaktiprakarṣāya śaktiprakarṣābhyām śaktiprakarṣebhyaḥ
Ablativeśaktiprakarṣāt śaktiprakarṣābhyām śaktiprakarṣebhyaḥ
Genitiveśaktiprakarṣasya śaktiprakarṣayoḥ śaktiprakarṣāṇām
Locativeśaktiprakarṣe śaktiprakarṣayoḥ śaktiprakarṣeṣu

Compound śaktiprakarṣa -

Adverb -śaktiprakarṣam -śaktiprakarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria