Declension table of ?śaktiprakarṣa

Deva

MasculineSingularDualPlural
Nominativeśaktiprakarṣaḥ śaktiprakarṣau śaktiprakarṣāḥ
Vocativeśaktiprakarṣa śaktiprakarṣau śaktiprakarṣāḥ
Accusativeśaktiprakarṣam śaktiprakarṣau śaktiprakarṣān
Instrumentalśaktiprakarṣeṇa śaktiprakarṣābhyām śaktiprakarṣaiḥ śaktiprakarṣebhiḥ
Dativeśaktiprakarṣāya śaktiprakarṣābhyām śaktiprakarṣebhyaḥ
Ablativeśaktiprakarṣāt śaktiprakarṣābhyām śaktiprakarṣebhyaḥ
Genitiveśaktiprakarṣasya śaktiprakarṣayoḥ śaktiprakarṣāṇām
Locativeśaktiprakarṣe śaktiprakarṣayoḥ śaktiprakarṣeṣu

Compound śaktiprakarṣa -

Adverb -śaktiprakarṣam -śaktiprakarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria