Declension table of ?śaktiprakāśabodhinī

Deva

FeminineSingularDualPlural
Nominativeśaktiprakāśabodhinī śaktiprakāśabodhinyau śaktiprakāśabodhinyaḥ
Vocativeśaktiprakāśabodhini śaktiprakāśabodhinyau śaktiprakāśabodhinyaḥ
Accusativeśaktiprakāśabodhinīm śaktiprakāśabodhinyau śaktiprakāśabodhinīḥ
Instrumentalśaktiprakāśabodhinyā śaktiprakāśabodhinībhyām śaktiprakāśabodhinībhiḥ
Dativeśaktiprakāśabodhinyai śaktiprakāśabodhinībhyām śaktiprakāśabodhinībhyaḥ
Ablativeśaktiprakāśabodhinyāḥ śaktiprakāśabodhinībhyām śaktiprakāśabodhinībhyaḥ
Genitiveśaktiprakāśabodhinyāḥ śaktiprakāśabodhinyoḥ śaktiprakāśabodhinīnām
Locativeśaktiprakāśabodhinyām śaktiprakāśabodhinyoḥ śaktiprakāśabodhinīṣu

Compound śaktiprakāśabodhini - śaktiprakāśabodhinī -

Adverb -śaktiprakāśabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria