Declension table of ?śaktiparṇa

Deva

MasculineSingularDualPlural
Nominativeśaktiparṇaḥ śaktiparṇau śaktiparṇāḥ
Vocativeśaktiparṇa śaktiparṇau śaktiparṇāḥ
Accusativeśaktiparṇam śaktiparṇau śaktiparṇān
Instrumentalśaktiparṇena śaktiparṇābhyām śaktiparṇaiḥ śaktiparṇebhiḥ
Dativeśaktiparṇāya śaktiparṇābhyām śaktiparṇebhyaḥ
Ablativeśaktiparṇāt śaktiparṇābhyām śaktiparṇebhyaḥ
Genitiveśaktiparṇasya śaktiparṇayoḥ śaktiparṇānām
Locativeśaktiparṇe śaktiparṇayoḥ śaktiparṇeṣu

Compound śaktiparṇa -

Adverb -śaktiparṇam -śaktiparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria