Declension table of ?śaktipāṇi

Deva

MasculineSingularDualPlural
Nominativeśaktipāṇiḥ śaktipāṇī śaktipāṇayaḥ
Vocativeśaktipāṇe śaktipāṇī śaktipāṇayaḥ
Accusativeśaktipāṇim śaktipāṇī śaktipāṇīn
Instrumentalśaktipāṇinā śaktipāṇibhyām śaktipāṇibhiḥ
Dativeśaktipāṇaye śaktipāṇibhyām śaktipāṇibhyaḥ
Ablativeśaktipāṇeḥ śaktipāṇibhyām śaktipāṇibhyaḥ
Genitiveśaktipāṇeḥ śaktipāṇyoḥ śaktipāṇīnām
Locativeśaktipāṇau śaktipāṇyoḥ śaktipāṇiṣu

Compound śaktipāṇi -

Adverb -śaktipāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria