Declension table of ?śaktimatī

Deva

FeminineSingularDualPlural
Nominativeśaktimatī śaktimatyau śaktimatyaḥ
Vocativeśaktimati śaktimatyau śaktimatyaḥ
Accusativeśaktimatīm śaktimatyau śaktimatīḥ
Instrumentalśaktimatyā śaktimatībhyām śaktimatībhiḥ
Dativeśaktimatyai śaktimatībhyām śaktimatībhyaḥ
Ablativeśaktimatyāḥ śaktimatībhyām śaktimatībhyaḥ
Genitiveśaktimatyāḥ śaktimatyoḥ śaktimatīnām
Locativeśaktimatyām śaktimatyoḥ śaktimatīṣu

Compound śaktimati - śaktimatī -

Adverb -śaktimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria