Declension table of ?śaktimatā

Deva

FeminineSingularDualPlural
Nominativeśaktimatā śaktimate śaktimatāḥ
Vocativeśaktimate śaktimate śaktimatāḥ
Accusativeśaktimatām śaktimate śaktimatāḥ
Instrumentalśaktimatayā śaktimatābhyām śaktimatābhiḥ
Dativeśaktimatāyai śaktimatābhyām śaktimatābhyaḥ
Ablativeśaktimatāyāḥ śaktimatābhyām śaktimatābhyaḥ
Genitiveśaktimatāyāḥ śaktimatayoḥ śaktimatānām
Locativeśaktimatāyām śaktimatayoḥ śaktimatāsu

Adverb -śaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria