Declension table of śaktimat

Deva

MasculineSingularDualPlural
Nominativeśaktimān śaktimantau śaktimantaḥ
Vocativeśaktiman śaktimantau śaktimantaḥ
Accusativeśaktimantam śaktimantau śaktimataḥ
Instrumentalśaktimatā śaktimadbhyām śaktimadbhiḥ
Dativeśaktimate śaktimadbhyām śaktimadbhyaḥ
Ablativeśaktimataḥ śaktimadbhyām śaktimadbhyaḥ
Genitiveśaktimataḥ śaktimatoḥ śaktimatām
Locativeśaktimati śaktimatoḥ śaktimatsu

Compound śaktimat -

Adverb -śaktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria