Declension table of ?śaktikuṇṭhana

Deva

NeuterSingularDualPlural
Nominativeśaktikuṇṭhanam śaktikuṇṭhane śaktikuṇṭhanāni
Vocativeśaktikuṇṭhana śaktikuṇṭhane śaktikuṇṭhanāni
Accusativeśaktikuṇṭhanam śaktikuṇṭhane śaktikuṇṭhanāni
Instrumentalśaktikuṇṭhanena śaktikuṇṭhanābhyām śaktikuṇṭhanaiḥ
Dativeśaktikuṇṭhanāya śaktikuṇṭhanābhyām śaktikuṇṭhanebhyaḥ
Ablativeśaktikuṇṭhanāt śaktikuṇṭhanābhyām śaktikuṇṭhanebhyaḥ
Genitiveśaktikuṇṭhanasya śaktikuṇṭhanayoḥ śaktikuṇṭhanānām
Locativeśaktikuṇṭhane śaktikuṇṭhanayoḥ śaktikuṇṭhaneṣu

Compound śaktikuṇṭhana -

Adverb -śaktikuṇṭhanam -śaktikuṇṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria