Declension table of ?śaktikara

Deva

MasculineSingularDualPlural
Nominativeśaktikaraḥ śaktikarau śaktikarāḥ
Vocativeśaktikara śaktikarau śaktikarāḥ
Accusativeśaktikaram śaktikarau śaktikarān
Instrumentalśaktikareṇa śaktikarābhyām śaktikaraiḥ śaktikarebhiḥ
Dativeśaktikarāya śaktikarābhyām śaktikarebhyaḥ
Ablativeśaktikarāt śaktikarābhyām śaktikarebhyaḥ
Genitiveśaktikarasya śaktikarayoḥ śaktikarāṇām
Locativeśaktikare śaktikarayoḥ śaktikareṣu

Compound śaktikara -

Adverb -śaktikaram -śaktikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria