Declension table of ?śaktijña

Deva

NeuterSingularDualPlural
Nominativeśaktijñam śaktijñe śaktijñāni
Vocativeśaktijña śaktijñe śaktijñāni
Accusativeśaktijñam śaktijñe śaktijñāni
Instrumentalśaktijñena śaktijñābhyām śaktijñaiḥ
Dativeśaktijñāya śaktijñābhyām śaktijñebhyaḥ
Ablativeśaktijñāt śaktijñābhyām śaktijñebhyaḥ
Genitiveśaktijñasya śaktijñayoḥ śaktijñānām
Locativeśaktijñe śaktijñayoḥ śaktijñeṣu

Compound śaktijña -

Adverb -śaktijñam -śaktijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria