Declension table of ?śaktijña

Deva

MasculineSingularDualPlural
Nominativeśaktijñaḥ śaktijñau śaktijñāḥ
Vocativeśaktijña śaktijñau śaktijñāḥ
Accusativeśaktijñam śaktijñau śaktijñān
Instrumentalśaktijñena śaktijñābhyām śaktijñaiḥ śaktijñebhiḥ
Dativeśaktijñāya śaktijñābhyām śaktijñebhyaḥ
Ablativeśaktijñāt śaktijñābhyām śaktijñebhyaḥ
Genitiveśaktijñasya śaktijñayoḥ śaktijñānām
Locativeśaktijñe śaktijñayoḥ śaktijñeṣu

Compound śaktijña -

Adverb -śaktijñam -śaktijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria