Declension table of ?śaktija

Deva

NeuterSingularDualPlural
Nominativeśaktijam śaktije śaktijāni
Vocativeśaktija śaktije śaktijāni
Accusativeśaktijam śaktije śaktijāni
Instrumentalśaktijena śaktijābhyām śaktijaiḥ
Dativeśaktijāya śaktijābhyām śaktijebhyaḥ
Ablativeśaktijāt śaktijābhyām śaktijebhyaḥ
Genitiveśaktijasya śaktijayoḥ śaktijānām
Locativeśaktije śaktijayoḥ śaktijeṣu

Compound śaktija -

Adverb -śaktijam -śaktijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria