Declension table of ?śaktija

Deva

MasculineSingularDualPlural
Nominativeśaktijaḥ śaktijau śaktijāḥ
Vocativeśaktija śaktijau śaktijāḥ
Accusativeśaktijam śaktijau śaktijān
Instrumentalśaktijena śaktijābhyām śaktijaiḥ śaktijebhiḥ
Dativeśaktijāya śaktijābhyām śaktijebhyaḥ
Ablativeśaktijāt śaktijābhyām śaktijebhyaḥ
Genitiveśaktijasya śaktijayoḥ śaktijānām
Locativeśaktije śaktijayoḥ śaktijeṣu

Compound śaktija -

Adverb -śaktijam -śaktijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria