Declension table of ?śaktihīna

Deva

MasculineSingularDualPlural
Nominativeśaktihīnaḥ śaktihīnau śaktihīnāḥ
Vocativeśaktihīna śaktihīnau śaktihīnāḥ
Accusativeśaktihīnam śaktihīnau śaktihīnān
Instrumentalśaktihīnena śaktihīnābhyām śaktihīnaiḥ śaktihīnebhiḥ
Dativeśaktihīnāya śaktihīnābhyām śaktihīnebhyaḥ
Ablativeśaktihīnāt śaktihīnābhyām śaktihīnebhyaḥ
Genitiveśaktihīnasya śaktihīnayoḥ śaktihīnānām
Locativeśaktihīne śaktihīnayoḥ śaktihīneṣu

Compound śaktihīna -

Adverb -śaktihīnam -śaktihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria