Declension table of ?śaktihetika

Deva

MasculineSingularDualPlural
Nominativeśaktihetikaḥ śaktihetikau śaktihetikāḥ
Vocativeśaktihetika śaktihetikau śaktihetikāḥ
Accusativeśaktihetikam śaktihetikau śaktihetikān
Instrumentalśaktihetikena śaktihetikābhyām śaktihetikaiḥ śaktihetikebhiḥ
Dativeśaktihetikāya śaktihetikābhyām śaktihetikebhyaḥ
Ablativeśaktihetikāt śaktihetikābhyām śaktihetikebhyaḥ
Genitiveśaktihetikasya śaktihetikayoḥ śaktihetikānām
Locativeśaktihetike śaktihetikayoḥ śaktihetikeṣu

Compound śaktihetika -

Adverb -śaktihetikam -śaktihetikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria