Declension table of ?śaktihasta

Deva

MasculineSingularDualPlural
Nominativeśaktihastaḥ śaktihastau śaktihastāḥ
Vocativeśaktihasta śaktihastau śaktihastāḥ
Accusativeśaktihastam śaktihastau śaktihastān
Instrumentalśaktihastena śaktihastābhyām śaktihastaiḥ śaktihastebhiḥ
Dativeśaktihastāya śaktihastābhyām śaktihastebhyaḥ
Ablativeśaktihastāt śaktihastābhyām śaktihastebhyaḥ
Genitiveśaktihastasya śaktihastayoḥ śaktihastānām
Locativeśaktihaste śaktihastayoḥ śaktihasteṣu

Compound śaktihasta -

Adverb -śaktihastam -śaktihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria