Declension table of ?śaktihara

Deva

MasculineSingularDualPlural
Nominativeśaktiharaḥ śaktiharau śaktiharāḥ
Vocativeśaktihara śaktiharau śaktiharāḥ
Accusativeśaktiharam śaktiharau śaktiharān
Instrumentalśaktihareṇa śaktiharābhyām śaktiharaiḥ śaktiharebhiḥ
Dativeśaktiharāya śaktiharābhyām śaktiharebhyaḥ
Ablativeśaktiharāt śaktiharābhyām śaktiharebhyaḥ
Genitiveśaktiharasya śaktiharayoḥ śaktiharāṇām
Locativeśaktihare śaktiharayoḥ śaktihareṣu

Compound śaktihara -

Adverb -śaktiharam -śaktiharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria