Declension table of ?śaktidvayavatā

Deva

FeminineSingularDualPlural
Nominativeśaktidvayavatā śaktidvayavate śaktidvayavatāḥ
Vocativeśaktidvayavate śaktidvayavate śaktidvayavatāḥ
Accusativeśaktidvayavatām śaktidvayavate śaktidvayavatāḥ
Instrumentalśaktidvayavatayā śaktidvayavatābhyām śaktidvayavatābhiḥ
Dativeśaktidvayavatāyai śaktidvayavatābhyām śaktidvayavatābhyaḥ
Ablativeśaktidvayavatāyāḥ śaktidvayavatābhyām śaktidvayavatābhyaḥ
Genitiveśaktidvayavatāyāḥ śaktidvayavatayoḥ śaktidvayavatānām
Locativeśaktidvayavatāyām śaktidvayavatayoḥ śaktidvayavatāsu

Adverb -śaktidvayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria