Declension table of ?śaktidvayavat

Deva

MasculineSingularDualPlural
Nominativeśaktidvayavān śaktidvayavantau śaktidvayavantaḥ
Vocativeśaktidvayavan śaktidvayavantau śaktidvayavantaḥ
Accusativeśaktidvayavantam śaktidvayavantau śaktidvayavataḥ
Instrumentalśaktidvayavatā śaktidvayavadbhyām śaktidvayavadbhiḥ
Dativeśaktidvayavate śaktidvayavadbhyām śaktidvayavadbhyaḥ
Ablativeśaktidvayavataḥ śaktidvayavadbhyām śaktidvayavadbhyaḥ
Genitiveśaktidvayavataḥ śaktidvayavatoḥ śaktidvayavatām
Locativeśaktidvayavati śaktidvayavatoḥ śaktidvayavatsu

Compound śaktidvayavat -

Adverb -śaktidvayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria