Declension table of ?śaktidhṛkā

Deva

FeminineSingularDualPlural
Nominativeśaktidhṛkā śaktidhṛke śaktidhṛkāḥ
Vocativeśaktidhṛke śaktidhṛke śaktidhṛkāḥ
Accusativeśaktidhṛkām śaktidhṛke śaktidhṛkāḥ
Instrumentalśaktidhṛkayā śaktidhṛkābhyām śaktidhṛkābhiḥ
Dativeśaktidhṛkāyai śaktidhṛkābhyām śaktidhṛkābhyaḥ
Ablativeśaktidhṛkāyāḥ śaktidhṛkābhyām śaktidhṛkābhyaḥ
Genitiveśaktidhṛkāyāḥ śaktidhṛkayoḥ śaktidhṛkāṇām
Locativeśaktidhṛkāyām śaktidhṛkayoḥ śaktidhṛkāsu

Adverb -śaktidhṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria