Declension table of ?śaktidāsa

Deva

MasculineSingularDualPlural
Nominativeśaktidāsaḥ śaktidāsau śaktidāsāḥ
Vocativeśaktidāsa śaktidāsau śaktidāsāḥ
Accusativeśaktidāsam śaktidāsau śaktidāsān
Instrumentalśaktidāsena śaktidāsābhyām śaktidāsaiḥ śaktidāsebhiḥ
Dativeśaktidāsāya śaktidāsābhyām śaktidāsebhyaḥ
Ablativeśaktidāsāt śaktidāsābhyām śaktidāsebhyaḥ
Genitiveśaktidāsasya śaktidāsayoḥ śaktidāsānām
Locativeśaktidāse śaktidāsayoḥ śaktidāseṣu

Compound śaktidāsa -

Adverb -śaktidāsam -śaktidāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria