Declension table of ?śaktibhedaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaktibhedaḥ | śaktibhedau | śaktibhedāḥ |
Vocative | śaktibheda | śaktibhedau | śaktibhedāḥ |
Accusative | śaktibhedam | śaktibhedau | śaktibhedān |
Instrumental | śaktibhedena | śaktibhedābhyām | śaktibhedaiḥ śaktibhedebhiḥ |
Dative | śaktibhedāya | śaktibhedābhyām | śaktibhedebhyaḥ |
Ablative | śaktibhedāt | śaktibhedābhyām | śaktibhedebhyaḥ |
Genitive | śaktibhedasya | śaktibhedayoḥ | śaktibhedānām |
Locative | śaktibhede | śaktibhedayoḥ | śaktibhedeṣu |