Declension table of ?śaktibhairavatantra

Deva

NeuterSingularDualPlural
Nominativeśaktibhairavatantram śaktibhairavatantre śaktibhairavatantrāṇi
Vocativeśaktibhairavatantra śaktibhairavatantre śaktibhairavatantrāṇi
Accusativeśaktibhairavatantram śaktibhairavatantre śaktibhairavatantrāṇi
Instrumentalśaktibhairavatantreṇa śaktibhairavatantrābhyām śaktibhairavatantraiḥ
Dativeśaktibhairavatantrāya śaktibhairavatantrābhyām śaktibhairavatantrebhyaḥ
Ablativeśaktibhairavatantrāt śaktibhairavatantrābhyām śaktibhairavatantrebhyaḥ
Genitiveśaktibhairavatantrasya śaktibhairavatantrayoḥ śaktibhairavatantrāṇām
Locativeśaktibhairavatantre śaktibhairavatantrayoḥ śaktibhairavatantreṣu

Compound śaktibhairavatantra -

Adverb -śaktibhairavatantram -śaktibhairavatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria