Declension table of ?śaktibhṛtā

Deva

FeminineSingularDualPlural
Nominativeśaktibhṛtā śaktibhṛte śaktibhṛtāḥ
Vocativeśaktibhṛte śaktibhṛte śaktibhṛtāḥ
Accusativeśaktibhṛtām śaktibhṛte śaktibhṛtāḥ
Instrumentalśaktibhṛtayā śaktibhṛtābhyām śaktibhṛtābhiḥ
Dativeśaktibhṛtāyai śaktibhṛtābhyām śaktibhṛtābhyaḥ
Ablativeśaktibhṛtāyāḥ śaktibhṛtābhyām śaktibhṛtābhyaḥ
Genitiveśaktibhṛtāyāḥ śaktibhṛtayoḥ śaktibhṛtānām
Locativeśaktibhṛtāyām śaktibhṛtayoḥ śaktibhṛtāsu

Adverb -śaktibhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria