Declension table of ?śaktiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśaktiṣṭhā śaktiṣṭhe śaktiṣṭhāḥ
Vocativeśaktiṣṭhe śaktiṣṭhe śaktiṣṭhāḥ
Accusativeśaktiṣṭhām śaktiṣṭhe śaktiṣṭhāḥ
Instrumentalśaktiṣṭhayā śaktiṣṭhābhyām śaktiṣṭhābhiḥ
Dativeśaktiṣṭhāyai śaktiṣṭhābhyām śaktiṣṭhābhyaḥ
Ablativeśaktiṣṭhāyāḥ śaktiṣṭhābhyām śaktiṣṭhābhyaḥ
Genitiveśaktiṣṭhāyāḥ śaktiṣṭhayoḥ śaktiṣṭhānām
Locativeśaktiṣṭhāyām śaktiṣṭhayoḥ śaktiṣṭhāsu

Adverb -śaktiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria