Declension table of ?śaktiṣṭha

Deva

NeuterSingularDualPlural
Nominativeśaktiṣṭham śaktiṣṭhe śaktiṣṭhāni
Vocativeśaktiṣṭha śaktiṣṭhe śaktiṣṭhāni
Accusativeśaktiṣṭham śaktiṣṭhe śaktiṣṭhāni
Instrumentalśaktiṣṭhena śaktiṣṭhābhyām śaktiṣṭhaiḥ
Dativeśaktiṣṭhāya śaktiṣṭhābhyām śaktiṣṭhebhyaḥ
Ablativeśaktiṣṭhāt śaktiṣṭhābhyām śaktiṣṭhebhyaḥ
Genitiveśaktiṣṭhasya śaktiṣṭhayoḥ śaktiṣṭhānām
Locativeśaktiṣṭhe śaktiṣṭhayoḥ śaktiṣṭheṣu

Compound śaktiṣṭha -

Adverb -śaktiṣṭham -śaktiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria