Declension table of ?śakrotthānotsava

Deva

MasculineSingularDualPlural
Nominativeśakrotthānotsavaḥ śakrotthānotsavau śakrotthānotsavāḥ
Vocativeśakrotthānotsava śakrotthānotsavau śakrotthānotsavāḥ
Accusativeśakrotthānotsavam śakrotthānotsavau śakrotthānotsavān
Instrumentalśakrotthānotsavena śakrotthānotsavābhyām śakrotthānotsavaiḥ śakrotthānotsavebhiḥ
Dativeśakrotthānotsavāya śakrotthānotsavābhyām śakrotthānotsavebhyaḥ
Ablativeśakrotthānotsavāt śakrotthānotsavābhyām śakrotthānotsavebhyaḥ
Genitiveśakrotthānotsavasya śakrotthānotsavayoḥ śakrotthānotsavānām
Locativeśakrotthānotsave śakrotthānotsavayoḥ śakrotthānotsaveṣu

Compound śakrotthānotsava -

Adverb -śakrotthānotsavam -śakrotthānotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria