Declension table of ?śakrotsava

Deva

MasculineSingularDualPlural
Nominativeśakrotsavaḥ śakrotsavau śakrotsavāḥ
Vocativeśakrotsava śakrotsavau śakrotsavāḥ
Accusativeśakrotsavam śakrotsavau śakrotsavān
Instrumentalśakrotsavena śakrotsavābhyām śakrotsavaiḥ śakrotsavebhiḥ
Dativeśakrotsavāya śakrotsavābhyām śakrotsavebhyaḥ
Ablativeśakrotsavāt śakrotsavābhyām śakrotsavebhyaḥ
Genitiveśakrotsavasya śakrotsavayoḥ śakrotsavānām
Locativeśakrotsave śakrotsavayoḥ śakrotsaveṣu

Compound śakrotsava -

Adverb -śakrotsavam -śakrotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria