Declension table of ?śakraśarāsana

Deva

NeuterSingularDualPlural
Nominativeśakraśarāsanam śakraśarāsane śakraśarāsanāni
Vocativeśakraśarāsana śakraśarāsane śakraśarāsanāni
Accusativeśakraśarāsanam śakraśarāsane śakraśarāsanāni
Instrumentalśakraśarāsanena śakraśarāsanābhyām śakraśarāsanaiḥ
Dativeśakraśarāsanāya śakraśarāsanābhyām śakraśarāsanebhyaḥ
Ablativeśakraśarāsanāt śakraśarāsanābhyām śakraśarāsanebhyaḥ
Genitiveśakraśarāsanasya śakraśarāsanayoḥ śakraśarāsanānām
Locativeśakraśarāsane śakraśarāsanayoḥ śakraśarāsaneṣu

Compound śakraśarāsana -

Adverb -śakraśarāsanam -śakraśarāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria