Declension table of ?śakraśālā

Deva

FeminineSingularDualPlural
Nominativeśakraśālā śakraśāle śakraśālāḥ
Vocativeśakraśāle śakraśāle śakraśālāḥ
Accusativeśakraśālām śakraśāle śakraśālāḥ
Instrumentalśakraśālayā śakraśālābhyām śakraśālābhiḥ
Dativeśakraśālāyai śakraśālābhyām śakraśālābhyaḥ
Ablativeśakraśālāyāḥ śakraśālābhyām śakraśālābhyaḥ
Genitiveśakraśālāyāḥ śakraśālayoḥ śakraśālānām
Locativeśakraśālāyām śakraśālayoḥ śakraśālāsu

Adverb -śakraśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria