Declension table of ?śakravāpin

Deva

MasculineSingularDualPlural
Nominativeśakravāpī śakravāpiṇau śakravāpiṇaḥ
Vocativeśakravāpin śakravāpiṇau śakravāpiṇaḥ
Accusativeśakravāpiṇam śakravāpiṇau śakravāpiṇaḥ
Instrumentalśakravāpiṇā śakravāpibhyām śakravāpibhiḥ
Dativeśakravāpiṇe śakravāpibhyām śakravāpibhyaḥ
Ablativeśakravāpiṇaḥ śakravāpibhyām śakravāpibhyaḥ
Genitiveśakravāpiṇaḥ śakravāpiṇoḥ śakravāpiṇām
Locativeśakravāpiṇi śakravāpiṇoḥ śakravāpiṣu

Compound śakravāpi -

Adverb -śakravāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria