Declension table of ?śakravāhana

Deva

MasculineSingularDualPlural
Nominativeśakravāhanaḥ śakravāhanau śakravāhanāḥ
Vocativeśakravāhana śakravāhanau śakravāhanāḥ
Accusativeśakravāhanam śakravāhanau śakravāhanān
Instrumentalśakravāhanena śakravāhanābhyām śakravāhanaiḥ śakravāhanebhiḥ
Dativeśakravāhanāya śakravāhanābhyām śakravāhanebhyaḥ
Ablativeśakravāhanāt śakravāhanābhyām śakravāhanebhyaḥ
Genitiveśakravāhanasya śakravāhanayoḥ śakravāhanānām
Locativeśakravāhane śakravāhanayoḥ śakravāhaneṣu

Compound śakravāhana -

Adverb -śakravāhanam -śakravāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria