Declension table of ?śakravṛkṣa

Deva

MasculineSingularDualPlural
Nominativeśakravṛkṣaḥ śakravṛkṣau śakravṛkṣāḥ
Vocativeśakravṛkṣa śakravṛkṣau śakravṛkṣāḥ
Accusativeśakravṛkṣam śakravṛkṣau śakravṛkṣān
Instrumentalśakravṛkṣeṇa śakravṛkṣābhyām śakravṛkṣaiḥ śakravṛkṣebhiḥ
Dativeśakravṛkṣāya śakravṛkṣābhyām śakravṛkṣebhyaḥ
Ablativeśakravṛkṣāt śakravṛkṣābhyām śakravṛkṣebhyaḥ
Genitiveśakravṛkṣasya śakravṛkṣayoḥ śakravṛkṣāṇām
Locativeśakravṛkṣe śakravṛkṣayoḥ śakravṛkṣeṣu

Compound śakravṛkṣa -

Adverb -śakravṛkṣam -śakravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria