Declension table of ?śakrasuta

Deva

MasculineSingularDualPlural
Nominativeśakrasutaḥ śakrasutau śakrasutāḥ
Vocativeśakrasuta śakrasutau śakrasutāḥ
Accusativeśakrasutam śakrasutau śakrasutān
Instrumentalśakrasutena śakrasutābhyām śakrasutaiḥ śakrasutebhiḥ
Dativeśakrasutāya śakrasutābhyām śakrasutebhyaḥ
Ablativeśakrasutāt śakrasutābhyām śakrasutebhyaḥ
Genitiveśakrasutasya śakrasutayoḥ śakrasutānām
Locativeśakrasute śakrasutayoḥ śakrasuteṣu

Compound śakrasuta -

Adverb -śakrasutam -śakrasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria