Declension table of ?śakrastuti

Deva

FeminineSingularDualPlural
Nominativeśakrastutiḥ śakrastutī śakrastutayaḥ
Vocativeśakrastute śakrastutī śakrastutayaḥ
Accusativeśakrastutim śakrastutī śakrastutīḥ
Instrumentalśakrastutyā śakrastutibhyām śakrastutibhiḥ
Dativeśakrastutyai śakrastutaye śakrastutibhyām śakrastutibhyaḥ
Ablativeśakrastutyāḥ śakrastuteḥ śakrastutibhyām śakrastutibhyaḥ
Genitiveśakrastutyāḥ śakrastuteḥ śakrastutyoḥ śakrastutīnām
Locativeśakrastutyām śakrastutau śakrastutyoḥ śakrastutiṣu

Compound śakrastuti -

Adverb -śakrastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria