Declension table of ?śakrasārathi

Deva

MasculineSingularDualPlural
Nominativeśakrasārathiḥ śakrasārathī śakrasārathayaḥ
Vocativeśakrasārathe śakrasārathī śakrasārathayaḥ
Accusativeśakrasārathim śakrasārathī śakrasārathīn
Instrumentalśakrasārathinā śakrasārathibhyām śakrasārathibhiḥ
Dativeśakrasārathaye śakrasārathibhyām śakrasārathibhyaḥ
Ablativeśakrasāratheḥ śakrasārathibhyām śakrasārathibhyaḥ
Genitiveśakrasāratheḥ śakrasārathyoḥ śakrasārathīnām
Locativeśakrasārathau śakrasārathyoḥ śakrasārathiṣu

Compound śakrasārathi -

Adverb -śakrasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria