Declension table of ?śakrasṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeśakrasṛṣṭā śakrasṛṣṭe śakrasṛṣṭāḥ
Vocativeśakrasṛṣṭe śakrasṛṣṭe śakrasṛṣṭāḥ
Accusativeśakrasṛṣṭām śakrasṛṣṭe śakrasṛṣṭāḥ
Instrumentalśakrasṛṣṭayā śakrasṛṣṭābhyām śakrasṛṣṭābhiḥ
Dativeśakrasṛṣṭāyai śakrasṛṣṭābhyām śakrasṛṣṭābhyaḥ
Ablativeśakrasṛṣṭāyāḥ śakrasṛṣṭābhyām śakrasṛṣṭābhyaḥ
Genitiveśakrasṛṣṭāyāḥ śakrasṛṣṭayoḥ śakrasṛṣṭānām
Locativeśakrasṛṣṭāyām śakrasṛṣṭayoḥ śakrasṛṣṭāsu

Adverb -śakrasṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria