Declension table of ?śakrarūpa

Deva

MasculineSingularDualPlural
Nominativeśakrarūpaḥ śakrarūpau śakrarūpāḥ
Vocativeśakrarūpa śakrarūpau śakrarūpāḥ
Accusativeśakrarūpam śakrarūpau śakrarūpān
Instrumentalśakrarūpeṇa śakrarūpābhyām śakrarūpaiḥ śakrarūpebhiḥ
Dativeśakrarūpāya śakrarūpābhyām śakrarūpebhyaḥ
Ablativeśakrarūpāt śakrarūpābhyām śakrarūpebhyaḥ
Genitiveśakrarūpasya śakrarūpayoḥ śakrarūpāṇām
Locativeśakrarūpe śakrarūpayoḥ śakrarūpeṣu

Compound śakrarūpa -

Adverb -śakrarūpam -śakrarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria