Declension table of ?śakrapuṣpikā

Deva

FeminineSingularDualPlural
Nominativeśakrapuṣpikā śakrapuṣpike śakrapuṣpikāḥ
Vocativeśakrapuṣpike śakrapuṣpike śakrapuṣpikāḥ
Accusativeśakrapuṣpikām śakrapuṣpike śakrapuṣpikāḥ
Instrumentalśakrapuṣpikayā śakrapuṣpikābhyām śakrapuṣpikābhiḥ
Dativeśakrapuṣpikāyai śakrapuṣpikābhyām śakrapuṣpikābhyaḥ
Ablativeśakrapuṣpikāyāḥ śakrapuṣpikābhyām śakrapuṣpikābhyaḥ
Genitiveśakrapuṣpikāyāḥ śakrapuṣpikayoḥ śakrapuṣpikāṇām
Locativeśakrapuṣpikāyām śakrapuṣpikayoḥ śakrapuṣpikāsu

Adverb -śakrapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria