Declension table of ?śakrapuṣpī

Deva

FeminineSingularDualPlural
Nominativeśakrapuṣpī śakrapuṣpyau śakrapuṣpyaḥ
Vocativeśakrapuṣpi śakrapuṣpyau śakrapuṣpyaḥ
Accusativeśakrapuṣpīm śakrapuṣpyau śakrapuṣpīḥ
Instrumentalśakrapuṣpyā śakrapuṣpībhyām śakrapuṣpībhiḥ
Dativeśakrapuṣpyai śakrapuṣpībhyām śakrapuṣpībhyaḥ
Ablativeśakrapuṣpyāḥ śakrapuṣpībhyām śakrapuṣpībhyaḥ
Genitiveśakrapuṣpyāḥ śakrapuṣpyoḥ śakrapuṣpīṇām
Locativeśakrapuṣpyām śakrapuṣpyoḥ śakrapuṣpīṣu

Compound śakrapuṣpi - śakrapuṣpī -

Adverb -śakrapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria