Declension table of ?śakraparyāya

Deva

MasculineSingularDualPlural
Nominativeśakraparyāyaḥ śakraparyāyau śakraparyāyāḥ
Vocativeśakraparyāya śakraparyāyau śakraparyāyāḥ
Accusativeśakraparyāyam śakraparyāyau śakraparyāyān
Instrumentalśakraparyāyeṇa śakraparyāyābhyām śakraparyāyaiḥ śakraparyāyebhiḥ
Dativeśakraparyāyāya śakraparyāyābhyām śakraparyāyebhyaḥ
Ablativeśakraparyāyāt śakraparyāyābhyām śakraparyāyebhyaḥ
Genitiveśakraparyāyasya śakraparyāyayoḥ śakraparyāyāṇām
Locativeśakraparyāye śakraparyāyayoḥ śakraparyāyeṣu

Compound śakraparyāya -

Adverb -śakraparyāyam -śakraparyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria