Declension table of ?śakramūrdhan

Deva

MasculineSingularDualPlural
Nominativeśakramūrdhā śakramūrdhānau śakramūrdhānaḥ
Vocativeśakramūrdhan śakramūrdhānau śakramūrdhānaḥ
Accusativeśakramūrdhānam śakramūrdhānau śakramūrdhnaḥ
Instrumentalśakramūrdhnā śakramūrdhabhyām śakramūrdhabhiḥ
Dativeśakramūrdhne śakramūrdhabhyām śakramūrdhabhyaḥ
Ablativeśakramūrdhnaḥ śakramūrdhabhyām śakramūrdhabhyaḥ
Genitiveśakramūrdhnaḥ śakramūrdhnoḥ śakramūrdhnām
Locativeśakramūrdhni śakramūrdhani śakramūrdhnoḥ śakramūrdhasu

Compound śakramūrdha -

Adverb -śakramūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria