Declension table of ?śakrakumārī

Deva

FeminineSingularDualPlural
Nominativeśakrakumārī śakrakumāryau śakrakumāryaḥ
Vocativeśakrakumāri śakrakumāryau śakrakumāryaḥ
Accusativeśakrakumārīm śakrakumāryau śakrakumārīḥ
Instrumentalśakrakumāryā śakrakumārībhyām śakrakumārībhiḥ
Dativeśakrakumāryai śakrakumārībhyām śakrakumārībhyaḥ
Ablativeśakrakumāryāḥ śakrakumārībhyām śakrakumārībhyaḥ
Genitiveśakrakumāryāḥ śakrakumāryoḥ śakrakumārīṇām
Locativeśakrakumāryām śakrakumāryoḥ śakrakumārīṣu

Compound śakrakumāri - śakrakumārī -

Adverb -śakrakumāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria