Declension table of ?śakraketu

Deva

MasculineSingularDualPlural
Nominativeśakraketuḥ śakraketū śakraketavaḥ
Vocativeśakraketo śakraketū śakraketavaḥ
Accusativeśakraketum śakraketū śakraketūn
Instrumentalśakraketunā śakraketubhyām śakraketubhiḥ
Dativeśakraketave śakraketubhyām śakraketubhyaḥ
Ablativeśakraketoḥ śakraketubhyām śakraketubhyaḥ
Genitiveśakraketoḥ śakraketvoḥ śakraketūnām
Locativeśakraketau śakraketvoḥ śakraketuṣu

Compound śakraketu -

Adverb -śakraketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria