Declension table of ?śakrajāta

Deva

MasculineSingularDualPlural
Nominativeśakrajātaḥ śakrajātau śakrajātāḥ
Vocativeśakrajāta śakrajātau śakrajātāḥ
Accusativeśakrajātam śakrajātau śakrajātān
Instrumentalśakrajātena śakrajātābhyām śakrajātaiḥ śakrajātebhiḥ
Dativeśakrajātāya śakrajātābhyām śakrajātebhyaḥ
Ablativeśakrajātāt śakrajātābhyām śakrajātebhyaḥ
Genitiveśakrajātasya śakrajātayoḥ śakrajātānām
Locativeśakrajāte śakrajātayoḥ śakrajāteṣu

Compound śakrajāta -

Adverb -śakrajātam -śakrajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria