Declension table of śakragopaka

Deva

MasculineSingularDualPlural
Nominativeśakragopakaḥ śakragopakau śakragopakāḥ
Vocativeśakragopaka śakragopakau śakragopakāḥ
Accusativeśakragopakam śakragopakau śakragopakān
Instrumentalśakragopakeṇa śakragopakābhyām śakragopakaiḥ śakragopakebhiḥ
Dativeśakragopakāya śakragopakābhyām śakragopakebhyaḥ
Ablativeśakragopakāt śakragopakābhyām śakragopakebhyaḥ
Genitiveśakragopakasya śakragopakayoḥ śakragopakāṇām
Locativeśakragopake śakragopakayoḥ śakragopakeṣu

Compound śakragopaka -

Adverb -śakragopakam -śakragopakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria