Declension table of śakragopa

Deva

MasculineSingularDualPlural
Nominativeśakragopaḥ śakragopau śakragopāḥ
Vocativeśakragopa śakragopau śakragopāḥ
Accusativeśakragopam śakragopau śakragopān
Instrumentalśakragopeṇa śakragopābhyām śakragopaiḥ śakragopebhiḥ
Dativeśakragopāya śakragopābhyām śakragopebhyaḥ
Ablativeśakragopāt śakragopābhyām śakragopebhyaḥ
Genitiveśakragopasya śakragopayoḥ śakragopāṇām
Locativeśakragope śakragopayoḥ śakragopeṣu

Compound śakragopa -

Adverb -śakragopam -śakragopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria