Declension table of ?śakradevatā

Deva

FeminineSingularDualPlural
Nominativeśakradevatā śakradevate śakradevatāḥ
Vocativeśakradevate śakradevate śakradevatāḥ
Accusativeśakradevatām śakradevate śakradevatāḥ
Instrumentalśakradevatayā śakradevatābhyām śakradevatābhiḥ
Dativeśakradevatāyai śakradevatābhyām śakradevatābhyaḥ
Ablativeśakradevatāyāḥ śakradevatābhyām śakradevatābhyaḥ
Genitiveśakradevatāyāḥ śakradevatayoḥ śakradevatānām
Locativeśakradevatāyām śakradevatayoḥ śakradevatāsu

Adverb -śakradevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria